ईशोपनिषतः समालोचनम् Summary View of ईशोपनिषत्
ॐ नमो नम: ईशोपनिषतः समालोचनम् Summary View of ईशोपनिषत् Study by S. L. Abhyankar ========== In शुक्लयजुर्वेदीया ईशोपनिषत् which is actually the चत्वारिंशः अध्यायः itself, there are eighteen मन्त्राः. I see them as dwelling on ten themes as below. This helps me to keep in mind a summary view of ईशोपनिषत्. Theme No. Theme मन्त्राः Key words/phrases 1 Proper thoughts and deeds प्रथमो मन्त्रः ईशावास्यमिदं सर्वम् । त्यक्तेन भुञ्जीथाः । मा गृधः Note मा गृधः means don’t hanker. People hanker for three things - wealth, progeny and fame. These are called as एषणात्रयम् वित्तेषणा, पुत्रेषणा, लोकेषणा. Once one accepts ईशावास्यमिदं सर्वम् one would realize futility of एषणात्रयम्. Hence कस्य स्विद्धनम् ? द्वितीयो मन्त्रः कर्माणि कुर्वन्नेव जिजीविषेत् । कर्म न लिप्यते । 2 Self-damaging तृतीयो मन्त्रः आत्महनो जनाः तमसावृतान् लोकान् प्रेत्याभिगच्छन्ति । 3 characteristic extremes of the ईशतत्त्...