Posts

ईशोपनिषतः समालोचनम् Summary View of ईशोपनिषत्

  ॐ  नमो नम:  ईशोपनिषतः समालोचनम् Summary View of ईशोपनिषत्            Study by S. L. Abhyankar  ========== In शुक्लयजुर्वेदीया ईशोपनिषत् which is actually the चत्वारिंशः अध्यायः itself, there are eighteen मन्त्राः. I see them as dwelling on ten themes as below. This helps me to keep in mind a summary view of ईशोपनिषत्. Theme No. Theme  मन्त्राः Key words/phrases 1 Proper thoughts and deeds प्रथमो मन्त्रः  ईशावास्यमिदं सर्वम् । त्यक्तेन भुञ्जीथाः । मा गृधः Note मा गृधः means don’t hanker. People hanker for three things - wealth, progeny and fame. These are called as एषणात्रयम् वित्तेषणा, पुत्रेषणा, लोकेषणा. Once one accepts ईशावास्यमिदं सर्वम् one would realize futility of एषणात्रयम्. Hence कस्य स्विद्धनम् ? द्वितीयो मन्त्रः  कर्माणि कुर्वन्नेव जिजीविषेत् । कर्म न लिप्यते ।  2 Self-damaging  तृतीयो मन्त्रः  आत्महनो जनाः तमसावृतान् लोकान् प्रेत्याभिगच्छन्ति ।  3 characteristic extremes of the ईशतत्त्...