नमो नम:
ईशोपनिषतः समालोचनम् Summary View of ईशोपनिषत्
Study by S. L. Abhyankar
==========
In शुक्लयजुर्वेदीया ईशोपनिषत् which is actually the चत्वारिंशः अध्यायः itself, there are eighteen मन्त्राः. I see them as dwelling on ten themes as below. This helps me to keep in mind a summary view of ईशोपनिषत्.
Theme No. | Theme | मन्त्राः | Key words/phrases |
1 | Proper thoughts and deeds | प्रथमो मन्त्रः | ईशावास्यमिदं सर्वम् । त्यक्तेन भुञ्जीथाः । मा गृधः Note मा गृधः means don’t hanker. People hanker for three things - wealth, progeny and fame. These are called as एषणात्रयम् वित्तेषणा, पुत्रेषणा, लोकेषणा. Once one accepts ईशावास्यमिदं सर्वम् one would realize futility of एषणात्रयम्. Hence कस्य स्विद्धनम् ? |
द्वितीयो मन्त्रः | कर्माणि कुर्वन्नेव जिजीविषेत् । कर्म न लिप्यते । |
2 | Self-damaging | तृतीयो मन्त्रः | आत्महनो जनाः तमसावृतान् लोकान् प्रेत्याभिगच्छन्ति । |
3 | characteristic extremes of the ईशतत्त्वम् | चतुर्थो मन्त्र: | अनेजदेकं मनसो जवीयः । तिष्ठत् धावतः अन्यान् अत्येति । |
पञ्चमो मन्त्रः | तदेजति तन्नैजति, तद्दूरे तद्वन्तिके, तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः |
4 | The exalted state of the attained soul | षष्ठो मन्त्र: | सर्वाणि भूतान्यात्मन्येवानुपश्यति । ततो न विजुगुप्सते । |
| सप्तमो मन्त्रः | यस्मिन् सर्वाणि भूतान्यात्मैवाभूत् तत्र को मोहः कः शोकः |
5 | For eternal benevolence of mankind | अष्टमो मन्त्रः | कविः मनीषी अर्थान् याथातथ्यतः शाश्वतीभ्यः समाभ्यः व्यदधात् |
6 | विद्यां चाविद्यां च | नवमो मन्त्र: | अन्धं तमः प्रविशन्ति अविद्योपासकाः विद्योपासकाश्च |
दशमो मन्त्र: | शुश्रुम धीराणां ये नस्तद्विचचक्षिरे |
एकादशो मन्त्रः | उभयं सह संवेद्य मृत्युं तीर्त्वा अमृतमश्नुते |
7 | संभूतिं च विनाशं च | द्वादशो मन्त्रः | अन्धं तमः प्रविशन्ति असंभूत्योपासकाः संभूत्योपासकाश्च |
त्रयोदशो मन्त्रः | शुश्रुम धीराणां ये नस्तद्विचचक्षिरे |
चतुर्दशो मन्त्रः | उभयं सह संवेद्य मृत्युं तीर्त्वा अमृतमश्नुते |
8 | प्रार्थना unto सूर्य: the पूषन् | पञ्चदशो मन्त्र: | सत्यस्य अपिहितं मुखमपावृणु सत्यधर्माय दृष्टये । |
षोडशो मन्त्रः | व्यूह रश्मीन् समूह । ते कल्याणतमं रूपं पश्यामि सोऽहमस्मि । |
9 | ब्रह्मनिर्वाणप्रार्थना | सप्तदशो मन्त्रः | वायुरनिलममृतम् । अथेदं भस्मान्तं शरीरम् । ॐ क्रतो स्मर कृतं स्मर । |
10 | Prayer and wholesome submission unto अग्निः rather unto the ईशतत्त्वम् | अष्टादशो मन्त्रः | अग्ने अस्मान् राये सुपथा नय । ते नमः इति उक्तिं भूयिष्ठां विधेम । |
In my स्वाध्यायाः self-studies I have been quoting parallel phrases and श्लोकाः of गीता. Here is a comparative view.
ईशोपनिषत् and गीता
मन्त्राः | Key words/phrases in ईशोपनिषत् | Parallel phrases and श्लोकाः in गीता |
प्रथमो मन्त्रः | ईशावास्यमिदं सर्वम् । | ईश्वरः सर्वभूतानां हृद्देशे - 18’61 |
त्यक्तेन भुञ्जीथाः । | … यदश्नासि … कुरुष्व मदर्पणम् ९-२७ |
मा गृधः | यदा सर्वान् कामान्प्रजहाति २-५५ … many more |
द्वितीयो मन्त्रः | कर्माणि कुर्वन्नेव जिजीविषेत् । कर्म न लिप्यते । | योगस्थः कुरु कर्माणि २-४८ … many more |
तृतीयो मन्त्रः | आत्महनो जनाः तमसावृतान् लोकान् प्रेत्याभिगच्छन्ति । | आसुरीं योनिमापन्नाः … यान्त्यधमां गतिम् १६-२० |
चतुर्थो मन्त्र: | अनेजदेकं मनसो जवीयः । तिष्ठत् धावतोऽन्यानत्येति । | बहिरन्तश्च भूतानाम्- अचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् (१३-१६)
|
पञ्चमो मन्त्रः | तदेजति तन्नैजति, तद्दूरे तद्वन्तिके, तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः |
षष्ठो मन्त्र: | सर्वाणि भूतान्यात्मन्येवानुपश्यति । ततो न विजुगुप्सते । | सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः (६-२९) आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः (६-३२)
|
सप्तमो मन्त्रः | यस्मिन् सर्वाणि भूतान्यात्मैवाभूत् तत्र को मोहः कः शोकः |
अष्टमो मन्त्रः | कविः मनीषी अर्थान् याथातथ्यतः व्यदधात् |
नवमो मन्त्र: | अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
| त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्- तस्मादेतत्त्रयं त्यजेत् (१६-२१) |
ततो भूय इव ते तम: य उ विद्यायां रताः (९) | वेदवादरताः ... नान्यदस्तीति वादिनः (२-४२) कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति (२-४३) भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते (२-४४) Also ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत (१४-९) |
दशमो मन्त्र: | शुश्रुम धीराणां ये नस्तद्विचचक्षिरे | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः (४-३४) |
एकादशो मन्त्रः | उभयं सह संवेद्य मृत्युं तीर्त्वा अमृतमश्नुते | न हन्यते (२-१९) is same as मृत्युं तीर्त्वा There are many, many phrases in गीता, which are synonymous with both मृत्युं तीर्त्वा and अमृतमश्नुते |
द्वादशो मन्त्रः | अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तम: य उ सम्भूत्यां रताः (१२) | यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः (१७-४) |
त्रयोदशो मन्त्रः | शुश्रुम धीराणां ये नस्तद्विचचक्षिरे | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः (४-३४) |
चतुर्दशो मन्त्रः | उभयं सह संवेद्य मृत्युं तीर्त्वा अमृतमश्नुते | न हन्यते (२-१९) is same as मृत्युं तीर्त्वा There are many, many phrases in गीता, which are synonymous with both मृत्युं तीर्त्वा and अमृतमश्नुते |
पञ्चदशो मन्त्र: | सत्यस्य अपिहितं मुखमपावृणु सत्यधर्माय दृष्टये । | ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत (१४-९)
|
षोडशो मन्त्रः | व्यूह रश्मीन् समूह । ते कल्याणतमं रूपं पश्यामि | तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । (४-३४) |
सोऽहमस्मि । | पूता मद्भावमागताः (४-१०) |
सप्तदशो मन्त्रः | वायुरनिलममृतम् । अथेदं भस्मान्तं शरीरम् । | लभन्ते ब्रह्मनिर्वाणमृषयः (५-२५) |
ॐ क्रतो स्मर कृतं स्मर । | ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् (८-१३) |
अष्टादशो मन्त्रः | अग्ने अस्मान् राये सुपथा नय । | यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे (२-७) |
अस्मत् जुहुराणम् एनः युयोधि | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि (१८-६६) |
‘ते नमः’ उक्तिं भूयिष्ठां विधेम । | पुनश्च भूयोऽपि नमो नमस्ते (११-३९) |
With all these parallels between ईशोपनिषत् and गीता one gets to appreciate the mention श्रीमद्भगवद्गीतासु उपनिषत्सु in the समापनवाक्यम् the end-statement of every अध्यायः of गीता, suggesting that every अध्यायः of गीता is उपनिषत्.
The मन्त्राः in ईशोपनिषत् have their own narration and continuity therein. The श्लोकाः in गीता have their own narration and continuity.
Both lend identical messages for the benevolence of mankind eternally. एकं सत् विप्रा बहुधा वदन्ति Truth is one. The sages put it in their own different words. यः पश्यति स पश्यति One who sees, sees.
ईशोपनिषत् is fairly brief, easy to commit to memory, is rhythmic to recite and is good to meditate upon it and imbibe it.
It also begins and ends with a solemn शान्तिमन्त्रः.
May I recite it ⇒
ॐ पूर्णमदः पूर्णमिदम् । पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय । पूर्णमेवावशिष्यते ।
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
अथ ईशावास्योपनिषत्
ईशावास्यमिदं सर्वं यत्किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा: मा गृधः कस्य स्विद्धनम् ॥ १ ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
असुर्या नाम ते लोका: अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
अनेजदेकं मनसो जवीयः नैनद्देवा आप्नुवन् पूर्वमर्षत्
तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥४॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥५॥
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक: एकत्वमनुपश्यतः ॥ ७॥
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्- याथातथ्यत:
अर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तम: य उ विद्यायां रताः ॥ ९॥
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तम: य उ सम्भूत्यां रताः ॥ १२॥
अन्यदेवाहुः सम्भवात् अन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह ।
तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि
योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥
वायुरनिलममृतम् अथेदं भस्मान्तं शरीरम् ।
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेन: भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥
ॐ पूर्णमदः पूर्णमिदम् । पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय । पूर्णमेवावशिष्यते ।
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
शुभमस्तु !
-o-O-o-
Comments
Post a Comment