Posts

Showing posts from August, 2021

ईशोपनिषदि - (१७) वायुरनिलममृतम् + (१८) अग्ने नय सुपथा

  ॐ  नमो नम:  ईशोपनिषदि  - (१७) वायुरनिलममृतम् + (१ ८ ) अग्ने नय सुपथा            Study by S. L. Abhyankar  ========== वायु र निल म मृत मथे दं भस्मान्तं शरीरम् । ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७॥ पदच्छेदैः  वा युः अ निल म् अ मृत म् अथ इ दम् भस्मान्तम् शरीरम् ॐ क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर   वाक्यांशशः विश्लेषणम्   अनुक्र. अव्ययाः  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  17’1 वायुः  अनिलम् अमृतम्  (समाविशेत्)  17’2 अथ  इदम् शरीरम् भस्मान्तम्  (भवेत्)  * ॐ  17’3+ क्रतो + स्मर + 17’4+ कृतम्+  स्मर+  वायुः अनिलम् अमृतम् (समाविशेत्)  वायुः - शब्दकल्पद्रुमे वायुः, पुं, (वातीति । वा गतिगन्धनयोः + “कृवा पाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “आतो युक्चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) उत्तरपश्चिमकोणाधिपतिः । वाति यः । वातास इति भाषा । स च पञ्चभूतान्तर्गतभूतविशेषः । तद्विशेषविवरणं यथा ।...