ईशोपनिषदि - (१७) वायुरनिलममृतम् + (१८) अग्ने नय सुपथा
ॐ नमो नम: ईशोपनिषदि - (१७) वायुरनिलममृतम् + (१ ८ ) अग्ने नय सुपथा Study by S. L. Abhyankar ========== वायु र निल म मृत मथे दं भस्मान्तं शरीरम् । ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७॥ पदच्छेदैः वा युः अ निल म् अ मृत म् अथ इ दम् भस्मान्तम् शरीरम् ॐ क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर वाक्यांशशः विश्लेषणम् अनुक्र. अव्ययाः अन्ये सुबन्ताः कर्तृपदीयाः कर्मपदीयाः तिङन्ताः कृदन्ताः 17’1 वायुः अनिलम् अमृतम् (समाविशेत्) 17’2 अथ इदम् शरीरम् भस्मान्तम् (भवेत्) * ॐ 17’3+ क्रतो + स्मर + 17’4+ कृतम्+ स्मर+ वायुः अनिलम् अमृतम् (समाविशेत्) वायुः - शब्दकल्पद्रुमे वायुः, पुं, (वातीति । वा गतिगन्धनयोः + “कृवा पाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “आतो युक्चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) उत्तरपश्चिमकोणाधिपतिः । वाति यः । वातास इति भाषा । स च पञ्चभूतान्तर्गतभूतविशेषः । तद्विशेषविवरणं यथा ।...