ईशोपनिषदि - (१७) वायुरनिलममृतम् + (१८) अग्ने नय सुपथा
ॐ
नमो नम:
ईशोपनिषदि - (१७) वायुरनिलममृतम् + (१८) अग्ने नय सुपथा
Study by S. L. Abhyankar
==========
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७॥
पदच्छेदैः
वायुः अनिलम् अमृतम् अथ इदम् भस्मान्तम् शरीरम् ॐ क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर
वाक्यांशशः विश्लेषणम्
वायुः अनिलम् अमृतम् (समाविशेत्)
वायुः - शब्दकल्पद्रुमे वायुः, पुं, (वातीति । वा गतिगन्धनयोः + “कृवापाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “आतो युक्चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) उत्तरपश्चिमकोणाधिपतिः । वाति यः । वातास इति भाषा । स च पञ्चभूतान्तर्गतभूतविशेषः । तद्विशेषविवरणं यथा । वायवः प्राणापानव्यानोदानसमानाः ॥ Note वायुः पञ्चभूतान्तर्गतभूतविशेषः also प्राणापानव्यानोदानसमानाः
अनिलम् - (शब्दकल्पद्रुमे) अनिलः, पुं, (अनिति जीवत्यनेन अन् + इलच् ।) वायुः । इत्यमरः ॥ वसुविशेषः । इति मेदिनी ॥
अमृतम् - immortal
(समाविशेत्) - This is taken as the implicit verb. विधिलिङ् प्र.पु. एक. of समाविश् 6 प. To enter, to merge into
(देहान्तर्गतः) वायुः अनिलम् अमृतम् (समाविशेत्) - All winds inside the body may merge with the immortal wind
अथ इदम् शरीरम् भस्मान्तम् (भवेत्)
अथ - hence
इदम् - this
शरीरम् - body
भस्मान्तम् - भस्म एव अन्तः यस्य तत् भस्मान्तम् (बहुव्रीहिः)
भस्म - भस्मन् n. [भस्-मनिन्] Ashes
भस् भसँ भर्त्सनदीप्त्योः (to frighten, to censure, to blame, to shine, to insult) जुहोत्यादिः, ०३.००१९ परस्मैपदी, अकर्मकः, सेट्
(भवेत्) - This is taken as the implicit verb.
अथ इदम् शरीरम् भस्मान्तम् (भवेत्) - May this body become ashes
ॐ - benedictive invocation
क्रतो स्मर
क्रतो - क्रतु संबोधनम् एक.
क्रतु [कृ-कतु Uṇ.1.77] 1 A sacrifice; क्रतोरशेषेण फलेन युज्यताम् R.3.65; शतं क्रतूनामपविघ्नमाप सः 3.38; M.1.4; Ms.7.79. -2 An epithet of Viṣṇu. -3 One of the ten Prajāpatis; क्रतुं प्रजापतिमब्रुवन् Maitrī. Up.2.3; Ms. 1.35. -4 Intelligence, talent. -5 Power, ability. -6 Plan, design, purpose
Some interesting detail in शब्दकल्पद्रुम: क्रतुः, पुं, (क्रियतेऽसौ इति । कृ + “कृञः क्तुः” । उणां १ । ७८ । इति कर्म्मणि क्तु प्रत्ययः ।) यज्ञः इत्यमरः ॥ सप्तर्ष्यन्तर्गतब्रह्ममानसपुत्त्रमुनिविशेषः । इति मेदिनी । अयन्तु ब्रह्मणः कराज्जातः । (यथा, महाभारते । १ । ६५ । १० । “ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः” ॥) एतस्य भार्य्या प्रजापतेः कर्द्दमस्य कन्या क्रिया ।
In the above detail meaning of क्रतुः is given both as यज्ञः sacrifice and also as ब्रह्ममानसपुत्त्र: and that his wife is प्रजापतेः कर्द्दमस्य कन्या क्रिया. This raises a curiosity whether this is all symbolic that क्रिया is भार्य्या of क्रतुः i.e. यज्ञः
स्मर - लोट् म.पु. एक. of स्मृ 1 P. (Ātm. also in epic poetry) (स्मरति, स्मृत; Pass. स्मर्यते) 1 (a) To remember, bear or keep in mind, recollect, call to mind, be aware of; स्मरसि सुरसनीरां तत्र गोदावरी वा स्मरसि च तदुपान्तेष्बावयोर्वर्तनानि U.1.26. (b) To call to mind, call upon mentally, think of.
कृतम् स्मर
कृतम् - कृत वि. अत्र नपुं. 2’1
कृत [कृ-क्त] - Done, performed, made, effected accomplished.
क्रतो स्मर कृतम् स्मर, क्रतो स्मर कृतम् स्मर = It is very challenging to put out a good overall meaning of क्रतो स्मर कृतम् स्मर, especially when it is said twice. There cannot be, may not be a singular meaning of the two utterances. I think it is good to discuss this in स्वाध्यायाः Notes of self-study.
अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥
पदच्छेदैः
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोधि अस्मत् जुहुराणम् एनः भूयिष्ठाम् ते नम: उक्तिम् विधेम
वाक्यांशशः विश्लेषणम्
विश्वानि वयुनानि विद्वान्
विश्वानि - विश्व all, universal सर्व. अत्र नपुं. 2’3
वयुनानि - वयुन नपुं. 2’3 Note वयुनम् [वय् उनन् Uṇ.3.60] (also used in adjectival sense) 1 Knowledge, wisdom, faculty of perception; सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः Bhāg.10.13.38;4.9.8. -2 A temple (said to be m. also in this sense in Uṇadisūtras). -3 A rule, precept, order. -4 Manner, custom. -5 Clearness. -6 Action, act (कर्म); अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् Īśop.18.
विद्वान् - विद्वस् wise वि. अत्र पुं. १’१
विश्वानि वयुनानि विद्वान् - one who knows what all is going on all across the universe
देव अग्ने अस्मान् राये सुपथा नय
देव - देव पुं. संबोधनमेकवचनम्
अग्ने - अग्नि fire पुं. संबोधनमेकवचनम्
अस्मान् - अस्मद् सर्व. 2’3
राये - रै पुं. 4’1 Note रै m. [रातेः डैः Uṇ.2.63] (Nom. राः, रायौ रायः) 1 Wealth, property, riches
सुपथा - सुगमः पन्था इति सुपन्था Note पथा is पथिन् पुं. 3’1 पथिन् m. [पथ्-आधारे इनि] (Nom. पन्थाः, पन्थानौ, पन्थानः; acc. pl. पथः; instr. pl. पथिभिः &c.; the word is changed to पथ at the end of comp.; तोयाधारपथः, दृष्टिपथः, नष्टपथः, सत्पथः, प्रतिपथम् &c.) 1 A road, way, path; श्रेयसामेष पन्थाः Bh.2.26; वक्रः पन्थाः Me.27. -2 Journey, way-faring, as in शिवास्ते सन्तु पन्थानः '(I wish) a happy journey to you ! God speed you on your journey !' -3 Range, reach; as in कर्णपथ, श्रुति˚, दर्शन˚. -4 Manner of action, line of conduct, course of behaviour; पथः शुचेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् R.3.46; न्याय्यात् पथः प्रविचलन्ति पदं न धीराः भर्तृ.2.83
नय - नी-धातोः लोटि म.पु. एक. Note नी 1 U. (नयति-ते, निनाय-निन्ये, अनैषीत्-अनेष्ट, नेष्यति-ते, नेतुम्, नीत) One of the roots that govern two accusatives, see examples below) 1 To carry, lead, bring, convey, take, conduct; अजां ग्रामं नयति Sk; नय मां नवेन वसतिं पयोमुचा V.4.43. -2 To guide, direct, govern; मूढः परप्रत्ययनेयबुद्धिः M.1.2
देव अग्ने अस्मान् राये सुपथा नय - Eh अग्नि Ye God of fire, lead us by good path for our prosperity
अस्मत् जुहुराणम् एनः युयोधि
अस्मत् - अस्मद् सर्व. 5’3
जुहुराणम् - जुहुराण वि. अत्र नपुं. 2’1 Note जुहुराण a. Making crooked or acting crookedly; युयोध्यस्मज्जुहुराणमेनः Īśop.18. -णः The moon
Acting crooked is madness. Mad people are called lunatics. Note जुहुराण means acting crookedly, mad, lunatic. जुहुराण: means the moon.
एनः - एनस् नपुं. 2’1 Note एनस् n. [इ-असुन् नुट् Uṇ.4.197] 1 Sin, offence, fault; मुच्यन्ते ह्येनसोऽखिलात् Bhāg.8.4.24. आत्मधातिन एनसा संयुज्यते K.174; Śi.14.35;16.8. -2 Mischief, crime. -3 Unhappiness. -4 Censure, blame.
युयोधि - युध्-धातोः पौनःपुन्यार्थे आतिदेशिकः धातुः युयुध्, तस्य लोटि म.पु. एक. Note युध् 4 Ā. (युध्यते, युद्ध) 1 To fight, struggle, contend with, wage war; -2 To conquer or overcome in fight
अस्मत् जुहुराणम् एनः युयोधि - Remove from us again and again the sins which afflict us
ते नम:
ते - युष्मद् सर्व. 4’1
नम: - नमस् अव्ययम् Note नमस् ind. 1 A bow, salutation, obeisance, adoration; (this word is, by itself, invariably used with dat.; तस्मै वदान्यगुरवे तरवे नमोऽस्तु Bv.1.94; नमस्त्रिमूर्तये तुभ्यम् Ku.2.4; but with कृ, generally with acc.; मुनित्रयं नमस्कृत्य Sk.; but sometimes with dat. also; नमस्कुर्मो नृसिंहाय ibid. The word has the sense of a noun, but is treated as an indeclinable.)
ते नमः = salutations to you !
उक्तिम् भूयिष्ठाम् विधेम
उक्तिम् - उक्ति स्त्री. 2’1 Note उक्ति f. Speech, expression, statement
भूयिष्ठाम् - भूयिष्ठ a. [अतिशयेन बहु इष्ठन् भ्वादेशे युक् च] 1 Most, most numerous or abundant. -2 Most important, principal, chief. -3 Very great or large, very much, much, many, numerous. भूयिष्ठाम् स्त्री. 2’1
विधेम - विध्-धातोः विधिलिङ्-लकारे उ.पु. बहु. Note विध् 6 P. (विधति) 1 To pierce, cut. -2 To honour, worship. -3 To rule, govern, administer.
ते नम: उक्तिम् भूयिष्ठाम् विधेम - May we offer our obeisances again and again.
स्वाध्यायाः Notes of self-study
(१) The two मन्त्रौ are studied together, because both are prayers, concluding prayers of this ईशोपनिषत् in continuation of prayers to Sun God in the previous two मन्त्रौ.
(२) In the study of the seventeenth मन्त्र: it has been noted that “It is very challenging to put out a good overall meaning of क्रतो स्मर कृतम् स्मर, especially when it is said twice.” Since क्रतुः means यज्ञः and यज्ञः means activated energy, the address क्रतो can mean address to the omniscient energy. This seventeenth मन्त्र: is a prayer about how death should happen. The prayer is that death should happen
such that वायुः अनिलम् अमृतम् (समाविशेत्) - the देहान्तर्गत-winds प्राण, अपान, व्यान, उदान, समान circulating across the body may leave the body and merge into the universal immortal वायुतत्त्वम् the अनिलम् अमृतम्
such that अथ इदम् शरीरम् भस्मान्तम् (भवेत्) - this body may become ashes, should be so burnt that nothing of it will harm anybody. That is the logic of the Hindu system of consigning dead bodies to flames. The convention also is that the ritual should be performed by the eldest son. It is he, who has to be psychologically convinced that the dearest person is no more, nothing of the dead person is left, only the ashes.
also the death should happen prayerfully क्रतो स्मर कृतम् स्मर. Repetition of the words connotes that it should be only the prayer and nothing else, hence prayerfully. As discussed क्रतो स्मर is prayer to the omniscient energy. The invocation of ॐ also connotes that.
Since क्रतुः also means ब्रह्ममानसपुत्त्र:, the prayer क्रतो स्मर can be also interpreted as prayer to that ब्रह्ममानसपुत्त्र: क्रतुः. In turn it becomes a prayer to ब्रह्मन् who created me The words कृतम् स्मर then means being grateful unto Him.
The words कृतम् स्मर can also be interpreted to mean recalling what all was कृतम् done during the lifetime. The word स्मर connotes offering all that कृतम् unto Him.
Repetition of कृतम् स्मर connotes both - the gratefulness and offering it all.
(३) All this detail of how death should happen is also summarised in
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३॥
Note
the phrases सर्वद्वाराणि संयम्य and मूर्ध्न्याधायात्मनः प्राणम् in (८-१२) connote regulation of देहान्तर्गत-winds प्राण, अपान, व्यान, उदान, समान
(८-१३) advocates invocation of ॐ - ओमित्येकाक्षरं ब्रह्म व्याहरन्. Here also we have ॐ क्रतो स्मर.
In मामनुस्मरन् (माम् अनुस्मरन्) there is अनु which implies repetition, so that, mind is engrossed in that meditation only, nothing else.
माम् in मामनुस्मरन् is same as क्रतो in क्रतो स्मर
(४) This detail of how death should happen is what is called as ब्रह्मनिर्वाणम् in गीता.
लभन्ते ब्रह्मनिर्वाणमृषयः (५-२५)
Note ब्रह्मनिर्वाणम् is merging into ब्रह्म.
निर्वाणम् is from धातुः निर्वा elimination of all winds from the body.
By that token क्रतो स्मर कृतम् स्मर is meditation on ब्रह्म, for all what was obtained from, कृतम् by ब्रह्म
(५) The prayer राये सुपथा नय in मन्त्रः # 18 is same as स याति परमां गतिम् in (८-१३). Actually ब्रह्मनिर्वाणम् लभन्ते in (५-२५) is also synonymous. There are many, many phrases in गीता, which are synonymous. They were listed in the self-study notes of मन्त्राः 9 to 14. They all point to final beatitude. The prayer सुपथा नय is also for final beatitude.
(६) The prayer अस्मत् जुहुराणम् एनः युयोधि has been endorsed by
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६॥
(७) ते नम: उक्तिम् भूयिष्ठाम् विधेम is what अर्जुनः said
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥११-३९॥
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥११-४०॥
Note सर्वं समाप्नोषि ततोऽसि सर्वः is ईशावास्यमिदं सर्वम् That is what ईशोपनिषत् started with.
पुनश्च भूयोऽपि नमो नमस्ते is same as ते नम: उक्तिम् भूयिष्ठाम् विधेम.
So these श्लोकौ (११-३९) and (११-४०) bring together the beginning and conclusion of ईशोपनिषत्.
(८) The point is that once the devotion reaches the point of climax, there will be obeisances again and again, innumerable, very naturally. That is wholesome submission.
Rightly ईशोपनिषत् concludes with such wholesome submission unto the अग्निः rather unto the ईशतत्त्वम् !
शुभमस्तु !
-o-O-o-
Comments
Post a Comment