ईशोपनिषदध्ययनम् - तृतीयो मन्त्र: असुर्या नाम ते लोकाः

 ॐ 

नमो नम: 

ईशोपनिषदध्ययनम् - तृतीयो मन्त्र: असुर्या नाम ते लोकाः    

 Study by S. L. Abhyankar 

==========


असुर्या नाम ते लोका 

अन्धेन तमसा वृताः *।

*or तमसावृता: 

तांस्ते प्रेत्याभिगच्छन्ति 

ये के चात्महनो जनाः ॥ ३ ॥

असुर्या: नाम ते लोका: 

अन्धेन तमसा वृताः* ।

*or तमसा आवृता:

तान् ते प्रेत्य अभिगच्छन्ति 

ये के च आत्महन: जनाः ॥ ३ ॥

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1-a 


अन्धेन तमसा 

(ये) 



वृताः or आवृता: 

1-b

नाम 


ते लोकाः असुर्याः 




2-a  



ये के (च) आत्महनः जनाः 




2-b 

 


ते 



प्रेत्य 

2-c 

  



तान् 

अभिगच्छन्ति 


(ये) अन्धेन तमसा वृताः ते लोका: असुर्या: नाम । 

  • The word ते in (1-b) is a conjunctive pronoun. It becomes good to supplement it by (ये) in (1-a)

  • By supplementing (ये) (1-a) becomes वाक्यांशः and hence वृताः is better considered to be कृदन्तम् of that वाक्यांशः though वृताः being in प्रथमा विभक्तिः it qualifies also to be कर्तृपदीयम्. Between two aspects of a word being कृदन्तम् also कर्तृपदीयम्, the कृदन्तम्-aspect is more important for identifying वाक्यांशः. 

  • The phrase अन्धेन तमसा is interesting. Both अन्धेन and तमसा have तृतीया विभक्तिः. Here अन्धेन is adjective of तमसा. तम: is darkness. अन्धं तम: means darkness being blinding, pitch dark. The darkness connotes lack of knowledge, lack of intelligence, lack of capability to see things in their right perspective. 

  • तमसा वृताः may also be pronounced तमसावृताः (तमसा आवृताः). 

    1. तमसा वृताः means surrounded by darkness. 

    2. तमसा आवृताः means covered by, engulfed by darkness. 

  • लोकाः - लोक पुं. प्रथमा बहुवचनम् | लोकः means 

    1. person, but usually plural in this sense, hence people 

    2. Region, usually regarded as three - स्वर्लोकः, भूलोकः, पातालः  

    3. Point of view, perspective, usually accompanied with उपसर्गः आ 

  • असुर्याः is पुं. प्रथमा बहुवचनम् of असुर्य वि. | न सुर्य इति असुर्य (नञ्-तत्पुरुषः) 

    1. सुर्य is ण्यत्-वि. from सुर् षुरँ ऐश्वर्यदीप्त्योः (to rule, to be powerful, to shine) तुदादिः, ०६.००६६ परस्मैपदी, अकर्मकः, सेट् | सुर्य means what is respectable for its shine, for its power. 

    2. असुर्य means not respectable.

  • नाम - अव्ययम् (1) called as (2) truly, really 

  • Meaning of (ये) अन्धेन तमसा वृताः ते लोका: असुर्या: नाम can be stated with all meanings of the phrase अन्धं तम: and of the word लोका:. Interestingly all the meanings seem appropriate and relevant in the present context 

    1. Those persons whose vision is clouded by blinding darkness are really not respectable

    2. Those regions where vision is clouded by blinding darkness are really not respectable

    3. Those viewpoints when vision is clouded by blinding darkness are really not respectable 

    4. Those persons whose intelligence is affected by unwise approaches are really not respectable

    5. Those regions where intelligence is affected by unwise approaches are really not respectable

    6. Those viewpoints which are borne out of unwise approaches are really not respectable

ये के च आत्महन: जनाः ते प्रेत्य तान् (असुर्यान् लोकान्) अभिगच्छन्ति 

  • आत्महन: - आत्महन् वि. अत्र पुं. प्रथमैकवचनम् | आत्मानं हन्ति इति आत्महन् (उपपद-तत्पुरुषः) self-damaging 

  • प्रेत्य - ind. Having departed (from this world), after death, in the next world; न च तत् प्रेत्य नो इह Bg.17.28 

  • अभिगच्छन्ति - अभिगम् इति धातुः | तस्य लटि प्र.पु. बहु. | अभिगम् 1 P. To go to, go near to, approach (with acc.) 

  • Hence ये those के च who are आत्महन: जनाः self-damaging ते they प्रेत्य after death तान् those (असुर्यान् unrespectable, non-adorable लोकान् regions) अभिगच्छन्ति attain.

स्वाध्यायाः Notes of self-study 

(१) This मन्त्र: dwells on negative influences and intuitions causing negative conduct. This मन्त्र: cautions of an unrespectable state प्रेत्य even after death. The षोडशोऽध्यायः in गीता also dwells on आसुरी संपद्. 

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९॥

“I throw those hateful, heinous, despisable, basest of persons to suffer further lives as unrespectable creatures.”

(२) आचार्य विनोबा भावे observes that this मन्त्र: along with the first two makes a triad of मन्त्राः dwelling on 

  • सत्त्वगुणः ईशावास्यम् in the first one, 

  • रजोगुणः कर्माणि कुर्वन्नेव in the second and 

  • तमोगुणः अन्धेन तमसावृताः in this third. 

This triad of गुणाः is detailed in चतुर्दशोऽध्यायः in गीता. See 

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १४-५॥

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ १४-११॥

See ईशावास्यमिदं सर्वम् is ज्ञानम् which is सत्त्वम् 

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२॥

See कर्मणामशमः स्पृहा रजसि 

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १४-१३॥

See अप्रकाशः तमसि 

Interestingly सत्त्वं रजस्तम इति प्रकृतिसम्भवाः गुणाः देहे देहिनमव्ययम् निबध्नन्ति (गीता १४-५). They all, including सत्त्वम् also cause binding of the embodied with the body. So further advice in गीता is 

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२०॥

एतान् त्रीन् गुणान् अतीत्य अमृतमश्नुते One attains ambrosia, food of the Gods on transcending the गुणत्रयम् by being गुणातीत. 

(३) In गीता one learns philosophical thought further advanced from Upanishadic thought. 

Actually the thought अमृतमश्नुते is very much mentioned in ईशोपनिषत् also, in the eleventh and fourteenth एकादशचतुर्दशमन्त्रयोः. We shall come to that in due course.  

शुभमस्तु !

-o-O-o-


Comments

Popular posts from this blog

ईशोपनिषदि - मन्त्रषट्कम् (९) अन्धं तमः + …+... + (१४) संभूतिं च विनाशं च

ईशोपनिषदध्ययनम् - द्वितीयो मन्त्र: कुर्वन्नेवेह कर्माणि

ईशोपनिषदि - मन्त्रत्रयम् (६) यस्तु सर्वाणि भूतानि + (७) यस्मिन्सर्वाणि भूतानि + (८) स पर्यगाच्छुक्रमकायमव्रणम्