ईशोपनिषदि - मन्त्रद्वयम् (१५) हिरण्मयेन पात्रेण + (१६) पूषन्नेकर्षे

 ॐ 

नमो नम: 

ईशोपनिषदि  - मन्त्रद्वयम् (१५) हिरण्मयेन पात्रेण + (१६) पूषन्नेकर्षे        

 Study by S. L. Abhyankar 

==========

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥

पदच्छेदैः 

हिरण्मयेन पात्रेण सत्यस्य अपिहितम् मुखम् तत् त्वम् पूषन् अपावृणु सत्यधर्माय दृष्टये ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

15’1

हिरण्मयेन पात्रेण सत्यस्य 

मुखम्  



अपिहितम् 

*

पूषन् 





15’2

सत्यधर्माय दृष्टये 

त्वम् 

तत् 

अपावृणु 


हिरण्मयेन पात्रेण सत्यस्य मुखम् अपिहितम् 

  • हिरण्मयेन - हिरण्मय (हिरण्य + मयट् ।) सुवर्णमय

  • पात्रेण - पात्र नपुं. 3’1

  • सत्यस्य - सत्य नपुं. 6’1

  • मुखम् - मुख नपुं. 1’1

  • अपिहितम् - अपिधा-धातोः क्त-वि. अत्र नपुं. 1’1 Note अपिधा 3 U. To shut, close, cover, conceal.

  • हिरण्मयेन पात्रेण सत्यस्य मुखम् अपिहितम् = Face of truth is concealed by a golden lid.

पूषन् तत् त्वम् सत्यधर्माय दृष्टये अपावृणु 

  • पूषन् - पूष्-धातोः शतृ-वि. अत्र पुं. संबोधनम् एक. Note पूष् पूषँ वृद्धौ (to grow) भ्वादिः, ०१.०७६९ परस्मैपदी, अकर्मकः, सेट् 

  • तत् सर्व. अत्र नपुं. 2’1 

  • त्वम् - युष्मद् सर्व. 1’1 

  • सत्यधर्माय - सत्यधर्म पुं. 4’1 / सत्यम् एव धर्मः इति सत्यधर्मः (कर्मधारयः) / सत्यम् truth धर्मः code of righteous conduct 

    • As per आचार्य विनोबा भावे - सत्यम् एव धर्मः यस्मै सः सत्यधर्मः (बहुव्रीहिः) 

    • सत्यधर्माय = as grace upon me (or upon anyone) for whom truth is the religion. 

  • दृष्टये - दृष्टि स्त्री. 4’1 

  • अपावृणु - अपावृ इति धातुः / लोटि मध्यमपुरुषः एक. / Note अपावृ 5 P. - To open, lay bare or open, unveil, uncover; expose, display, reveal

  • पूषन् तत् त्वम् सत्यधर्माय दृष्टये अपावृणु = Ye, who nourishes, please remove the lid for (clarity of) vision and for sustaining the truthfulness to be the righteous conduct. 

    • As per आचार्य विनोबा भावे - Ye, who nourishes, please remove the lid for (clarity of) vision and as grace upon me (or upon anyone) for whom truth is the religion.

पूषन्नेकर्षे यम सूर्य प्राजापत्य

     व्यूह रश्मीन् समूह ।

तेजोत्ते रूपं कल्याणतमम्  

त्ते पश्यामि

     योऽसावसौ पुरुषः सोऽस्मि ॥१६॥

पदच्छेदैः 

पूषन् एक-ऋषे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेज:त् ते रूपम्  कल्याणतमम् तत् ते पश्यामि यः असौ असौ पुरुषः सः अम् अस्मि ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

16’1

पूषन् एकर्षे यम सूर्य प्राजापत्य 



व्यूह 

16’2



रश्मीन् 

समूह 

16’3a 

ते 

यत् रूपम् तेजः  कल्याणतमम् 


(विद्यते)

16’3b 

ते 


तत् 

पश्यामि 

16’4a 


यः असौ 


(विद्यते)

16’4b 


असौ पुरुषः 


(विद्यते)

16’5


अहम् सः 


अस्मि 

पूषन् एक-ऋषे यम सूर्य प्राजापत्य 

  • पूषन् as detailed above पूष्-धातोः शतृ-वि. अत्र पुं. संबोधनम् एक. Note पूष् पूषँ वृद्धौ (to grow) भ्वादिः, ०१.०७६९ परस्मैपदी, अकर्मकः, सेट् 

  • एकर्षे (एक-ऋषे) - पुं. संबोधनम् एक. of एकर्षि Note एकः ऋषिः इति एकर्षिः ऋषिः, पुं, (ऋषति प्राप्नोति सर्व्वान् मन्त्रान् ज्ञानेन पश्यति संसारपारं वा इति ) ज्ञानसंसारयोः पारगन्ता i.e. One who sees all knowledge and one who sees through the cobweb of the world.

  • यम - पुं. संबोधनम् एक. of यम यमः, पुं, (यमयति नियमयति जीवानां फलाफलमिति । यम् + अच् ।) दक्षिणदिक्पालः । तत्पर्य्यायः । धर्म्मराजः २ पितृपतिः ३ समवर्त्ती ४ परेतराट् ५ कृतान्तः ६ यमुनाभ्राता ७ शमनः ८ यमराट् ९ कालः १० दण्डधरः ११ श्राद्धदेवः १२ वैवस्वतः १३ अन्तकः १४ । इत्यमरः - यमः = regulator of the ways of the world. Actually the other meanings धर्म्मराजः master of going by the rules ३ समवर्त्ती epitome of equanimity ४ परेतराट् king of the other world ९ कालः one who defines time १० दण्डधरः one, who exercises justice १२ वैवस्वतः descendant of विवस्वान् are valid adjectives of सूर्य: 

So यमः is not just the name of the deity of death. It is adjectival with so many shades of meanings, which are valid for सूर्य: also. 

  • सूर्य - सूर्य्यः, पुं, (सरति आकाशे सुवति कर्म्मणि लोकं प्रेरयति वा । सृ गतौ सूप्रेरणे वा Hence सूर्य: = the Sun, the one, who provides right energies, excitations and directions 

  • प्राजापत्य - प्रजापतिर्देवतास्येति Hence प्राजापत्य: = one for whom प्रजापति: the maker of the Universe is the commandant 

व्यूह - The meaning is of imperative mood लोट् म.पु. एक. of वि+ऊह् As such, it should be व्यूहस्व. So व्यूह has to be taken to be आर्षरूपम्. Note ऊह् ऊहँ वितर्के (to conjecture, to infer, to guess, to reason, to imagine, to hypothesize) भ्वादिः, ०१.०७३५ आत्मनेपदी, सकर्मकः, सेट् 

  • व्यूह = penetrate every detail; reason out every detail

रश्मीन् समूह 

  • रश्मीन् - रश्मि पुं. 2’3 Note शब्दकल्पद्रुमे रश्मिः, पुं, (अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अश्नोते रश्च ।” उणा० ४ । ४६ । इति मिः धातो रशादेशश्च ।) किरणः 

  • समूह - The meaning is of imperative mood लोट् म.पु. एक. of सम्+ऊह् As such, it should be समूहस्व. So समूह has to be taken to be आर्षरूपम्. 

  • रश्मीन् समूह = gather the rays together. 

यत् तेज: ते कल्याणतमम् रूपम् तत् ते पश्यामि 

  • कल्याणतमम् = most benevolent 

  • रूपम् = form 

  • यत् तेज: ते कल्याणतमम् रूपम् तत् ते पश्यामि = I see, I realize that the brilliant shine, the brilliance itself is your form, the brilliance itself is to be seen, is to be realized as your most benevolent form

यः असौ (विद्यते) = He who is this one 

असौ पुरुषः (विद्यते) = He is पुरुषः He is the omnipresent, the omniscient, the omnipotent one. 

सः अहम् अस्मि = I am Him; I have Him in me. 

स्वाध्यायाः Notes of self-study 

(१) These two मन्त्रौ are like a drama unfolding. Firstly there is 

  1. Truth covered by a shining, vision-blinding lid, हिरण्मयेन पात्रेण सत्यस्य मुखम् अपिहितम्. 

  2. Then is the wish and the prayer that that lid be removed पूषन् तत् त्वम् अपावृणु. 

  3. Then there is the eulogy पूषन् एक-ऋषे यम सूर्य प्राजापत्य of the all-seeing, omniscient omnipotent Sun and the prayer व्यूह रश्मीन् समूह.  

  4. There is fulfilment of the prayer यत् तेज: ते कल्याणतमम् रूपम् तत् ते पश्यामि “Yes, now I see your Shine, your most benevolent form 

  5. Sighting of that most benevolent form gets to the realization that यः असौ, असौ पुरुषः !!

  6. This further culminates in the Self-realisation सोऽहमस्मि (सः अहम् अस्मि) I am Him; I have Him in me !! This is like Archimedes running naked, shouting “Eureka ! Eureka !”

(२) व्यूह रश्मीन् समूह is a summary of the process of acquiring knowledge. व्यूह connotes analysis रश्मीन् समूह connotes synthesis. That is what I have been doing - firstly analysis पदच्छेदाः, वाक्यांशशः विश्लेषणम्, पदाभ्यासाः then Overall meaning by synthesis. 

This is also so stated in गीता → 

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४॥

Note प्रणिपातेन means ‘by analysis’ परिप्रश्नेन means ‘by circumspect questioning of the logic’ सेवया means ‘by putting it, the knowledge into service, by application and by so verifying. प्रणिपातेन परिप्रश्नेन सेवया is the process for तद्विद्धि ‘get to know that’. So प्रणिपातेन परिप्रश्नेन सेवया is the process for acquiring knowledge. Mr. Herbert Casson, an American educationist coined an acronym OTA (Observation, Thinking, Action). 

The theory of education, of learning, of acquiring knowledge is the same, mentioned as व्यूह रश्मीन् समूह in this ईशोपनिषत्, mentioned as प्रणिपातेन परिप्रश्नेन सेवया in गीता, mentioned as OTA by Mr. Herbert Casson. 

But the scriptures ईशोपनिषत् and गीता lead you further to the ultimate Truth. 

(३) व्यूह रश्मीन् समूह is the prayer seeking His grace for proper analysis and synthesis for acquiring the knowledge, for सत्यधर्माय दृष्टये for knowing what the Truth is, for knowing the real truth, which is concealed by हिरण्मयेन पात्रेण the worldly shine, the glare, the temptations मोहमाया, संसारमाया. 

(४) This prayer for सत्यधर्माय दृष्टये is the same as असतो मा सद्गमय Lead me from untruth to truth, अनृतान्मा ऋतं गमय from vile to the virtuous. 

(५) This prayer to the Sun सूर्य व्यूह रश्मीन् समूह seeking the light of knowledge is the same as तमसो मा ज्योतिर्गमय.

(६) This prayer to the Sun सूर्य who is also addressed as यम the God of death, but more correctly the deity of सत्यधर्म is same as the prayer मृत्योर्माऽमृतं गमय. Once the सत्यधर्म is well understood that मृत्युः is but an inevitable, but a passing phase, the आत्मा is अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । then तस्मात् एवं विदित्वा by knowing this, there is no grief, no fear about death. Freedom from the fear of death is अमृतत्वम्. That is the essence of the prayer मृत्योर्माऽमृतं गमय. That knowledge is knowledge दृष्टिः of सत्यधर्मः 

(७) All in all, these two मन्त्रौ make up a prayer to Sun, same as the prayer 

असतो मा सद्गमय ।

मृत्योर्माऽमृतं गमय ।

अनृतान्मा ऋतं गमय । 

तमसो मा ज्योतिर्गमय ॥ 

Is it not well said that एकं सद्विप्रा बहुधा वदन्ति Truth is one, different sages put it in their own different words ? 


शुभमस्तु !


-o-O-o-


Comments

Popular posts from this blog

ईशोपनिषदि - मन्त्रषट्कम् (९) अन्धं तमः + …+... + (१४) संभूतिं च विनाशं च

ईशोपनिषदध्ययनम् - द्वितीयो मन्त्र: कुर्वन्नेवेह कर्माणि

ईशोपनिषदि - मन्त्रत्रयम् (६) यस्तु सर्वाणि भूतानि + (७) यस्मिन्सर्वाणि भूतानि + (८) स पर्यगाच्छुक्रमकायमव्रणम्