ईशोपनिषदि - मन्त्रत्रयम् (६) यस्तु सर्वाणि भूतानि + (७) यस्मिन्सर्वाणि भूतानि + (८) स पर्यगाच्छुक्रमकायमव्रणम्
ॐ
नमो नम:
ईशोपनिषदि - मन्त्रत्रयम् (६) यस्तु सर्वाणि भूतानि + (७) यस्मिन्सर्वाणि भूतानि + (८) स पर्यगाच्छुक्रमकायमव्रणम्
Study by S. L. Abhyankar
==========
We shall first study the पदच्छेदाः, वाक्यांशशः विश्लेषणम्, पदाभ्यासाः of each मन्त्र: one by one.
षष्ठो मन्त्र: ६
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
पदच्छेदाः
यः तु सर्वाणि भूतानि आत्मनि एव अनुपश्यति सर्वभूतेषु च आत्मानम् ततः न विजुगुप्सते
वाक्यांशशः विश्लेषणम्
यः तु सर्वाणि भूतानि आत्मनि एव अनुपश्यति
सर्वाणि - सर्व सर्व. अत्र नपुं. 2’3
भूतानि - भूत नपुं. अत्र 2’3 Note भूत is क्त-वि. of भू सत्तायाम्( to exist, to become, to be, to happen ) भ्वादिः०१.०००१ परस्मैपदी अकर्मकः सेट्
आत्मनि - आत्मन् पुं. 7’1
अनुपश्यति - अनुदृश् To survey, behold; to keep in view or mind, see in prospect Note पश्यति परस्मैपदम् लट्लकारः प्रथमपुरुषः एकवचनम् of दृश् दृशिँर् प्रेक्षणे( to see, to look ) भ्वादिः परस्मैपदी सकर्मकः अनिट्
सर्वभूतेषु च आत्मानम् (अनुपश्यति)
सर्वभूतेषु - सर्वभूत नपुं. 7’3
आत्मानम् - आत्मन् पुं. 2’1
ततः न विजुगुप्सते
विजुगुप्सते - विगुप् Note 1 Ā. जुगुप्सते strictly desid. of गुप्) -1 To despise, shun, abhor, detest, censure; (with abl. sometimes acc. also) -2 To hide, conceal (गोपते in this sense).
यः तु सर्वाणि भूतानि आत्मनि एव अनुपश्यति = He, who beholds all creation in himself
सर्वभूतेषु च आत्मानम् (अनुपश्यति) = and beholds himself in all
ततः न विजुगुप्सते = he would not detest any creation.
सप्तमो मन्त्र: ७
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
पदच्छेदाः
यस्मिन् सर्वाणि भूतानि आत्मा एव अभूत् विजानतः तत्र कः मोहः कः शोकः एकत्वम् अनुपश्यतः
वाक्यांशशः विश्लेषणम्
यस्मिन् आत्मा एव सर्वाणि भूतानि अभूत्
यस्मिन् - यत् सर्व. अत्र पुं. 7’1
आत्मा - आत्मन् पुं. 1’1
अभूत् - परस्मैपदम् लुङ्लकारः प्रथमपुरुषः एकवचनम् of भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः०१.०००१ परस्मैपदी अकर्मकः सेट्
तत्र विजानतः
विजानतः - विजानत् शतृ-वि. of विज्ञा अत्र पुं. 6’1
विजानत् a. 1 Knowing, intelligent, wise, learned. -2 Clever, skilful, proficient
विज्ञा 9 U. 1 To know, be aware of; विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामान् Bh.3.21. -2 To learn, comprehend, understand. -3 To ascertain, find out, learn from. -4 To regard, know to be, consider as. -5 To discern, discriminate, distinguish. -6 To be familiar with. -7 To become wise or learned; यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति Ms.4.20. -8 To explain, declare.
एकत्वम् अनुपश्यतः
एकत्वम् - oneness
अनुपश्यतः - अनुपश्यत् शतृ-वि. of अनुदृश् अत्र पुं. 6’1
कः मोहः कः शोकः
मोहः - [मुह् घञ्] 1 Loss of consciousness, fainting, a swoon, insensibility; मोहेनान्तर्वरतनुरियं लक्ष्यते मुच्यमाना V.1.8; मोहादभूत् कष्टतरः प्रबोधः R.14.56; Ku.3.73; कतिचन पेतुरुपेत्य मोहमुद्राम् Śiva B.28.88. -2 Perplexity, delusion, embarrassment, confusion; यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव Bg.4.35. -3 Folly, ignorance, infatuation; तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् R.1.2; Ś.7.25. -4 Error, mistake. -5 Wonder, astonishment. -6 Affliction, pain. -7 A magical art employed to confound an enemy. -8 (In phil.) Delusion of mind which prevents one from discerning the truth (makes one believe in the reality of worldly objects and to be addicted to the gratification of sensual pleasures); महामोहं च मोहं च तमश्चाज्ञानवृत्तयः Bhāg.3.12.2. -9 Illusion of attachment or love
शोकः - [शुच्-घञ्] Sorrow, grief, distress, affliction, lamentation, wailing, deep anguish.
यस्मिन् आत्मा एव सर्वाणि भूतानि अभूत् = Whose self became all creation
तत्र विजानतः = In such case of a special seer
एकत्वम् अनुपश्यतः = who sees the unique unity
कः मोहः कः शोकः = would there be a temptation or lamentation
अष्टमो मन्त्र: ८
स पर्यगाच्छुक्रमकायमव्रण-
मस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भू-
र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
पदच्छेदाः
सः पर्यगात् शुक्रम् अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम् कविः मनीषी परिभूः स्वयंभूः याथातथ्यतः अर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः
वाक्यांशशः विश्लेषणम्
सः कविः मनीषी परिभूः स्वयंभूः शुक्रम् अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम् पर्यगात्
कविः - a. [कु-इ Uṇ.4.138] 1 Omniscient; Mb.1.5.27; कविं पुराणमनुशासितारम् Bg.8.9; Ms.4.24. -2 Intelligent, clever, wise; कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् Bhāg.7.13,10.18. -3 Thinking, thoughtful. -4 Praiseworthy. -कविः 1 A wise man, a thinker, a sage
मनीषी - मनीषिन् a. [मनीषा-इनि] 1 Wise, learned, intelligent, clever, thoughtful, prudent; अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः R.1.25. -2 Ved. Praying, praising; -m. 1 A wise or learned person, a sage, a paṇḍita; माननीयो मनीषिणाम् R.1.11; संस्कारवत्येव गिरा मनीषी Ku.1.28;5.39; R.3.44. -2 Ved. A singer, praiser.
परिभूः - परिभू 1 P. 1 To defeat, subdue, conquer, overcome; (hence) to surpass, excel; लग्नद्विरेकं परिभूय पद्मम् Ku.7.16; R.10.35. -2 To despise, slight, treat with contempt, disrespect, insult; नित्यं परिभवेच्छ्वश्रूम् Mb.13.93.33; मा मां महात्मन् परिभूः Bk.1.22;4.37. -3 To injure, destroy, ruin. -4 To afflict, grieve. -5 To humiliate, disgrace. -6 To disappear. -7 Ved. To surround, encircle. -8 To go or fly round. -9 To accompany. -10 To take care of. -11 To guide, govern.
स्वयंभूः - a. self-existent; त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः Ms.1.3. (-भूः) 1 N. of Brahman. -2 of Viṣṇu. -3 Of Śiva. -4 of Kāla or time personified. -5 of Kāmadeva. -6 a Jaina deified saint. -7 the female breast. -8 the Supreme Being.
शुक्रम् - a. [शुच्-रक् नि˚ कुत्वम् Uṇ.2.28] Ved. 1 Bright, radiant; स पर्यगाच्छुक्रम् Īśop.8; shining.
अकायम् - न कायः (काया वा) यस्य सः अकायः (नञ्-बहुव्रीहिः) | नपुंसकेन अव्ययीभावः |
अव्रणम् - न व्रणः यस्य सः अव्रणः (नञ्-बहुव्रीहिः)|
व्रणः व्रणम् [व्रण्-अच्] 1 A wound, sore, bruise, hurt
नपुंसकेन अव्ययीभावः |
अस्नाविरम् - स्नाविर a. With sinews अस्नाविर Without the gross body
शुद्धम् - [शुध्-क्त] 1 Pure, clean, purified; अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः Me.51. -2 Holy, undefiled, chaste, innocent; अन्वमीयत शुद्धेति शान्तेन वपुषैव सा R.15.77;14.14. -3 White, bright. -4 Stainless, spotless. -5 Innocent, simple, guileless. -6 (a) Genuine, true. (b) Honest, upright. -7 Correct, faultless, upright. -8 Cleared, acquitted. -9 Mere only; शुद्धं हि दैवमेवेदं हठेनैवास्ति पौरुषम् Mb.12.177.12. -10 Simple, pure, unmixed (opp. मिश्र)
अपापविद्धम् - न पापेन विद्धम् इति अपापविद्धम् (नञ्-बहुव्रीहिः) Note विद्ध [व्यध्-क्त] 1 Pierced, penetrated; wounded, stabbed. -2 Beaten, whipped, lashed
पर्यगात् - परि+अगात् Note अगात् is परस्मैपदम् लुङ्लकारः प्रथमपुरुषः एकवचनम् of इ इण् गतौ (to go) अदादिः परस्मैपदी सकर्मकः अनिट्
याथातथ्यतः शाश्वतीभ्यः समाभ्यः अर्थान् व्यदधात्
याथातथ्यतः - याथातथ्यम् -1 Reality, truth. -2 Rectitude, propriety.
Note, तथ्य a. [तथा साधु यत्] True, real, genuine; प्रियमपि तथ्यमाह प्रियंवदा Ś.1. -थ्यम् Truth, reality; सा तथ्यमेवा- भिहिता भवेन Ku.3.63; Ms.8.274. -तथ्येन, तथ्यतः ind. According to truth
शाश्वतीभ्यः - शाश्वत a. (-ती f.) 1 [शश्वद् भवः अण्] 1 Eternal, perpetual, everlasting; शाश्वतीः समाः
समाभ्यः - समा a year स्त्री. 4’3
अर्थान् - अर्थ
व्यदधात् - विधा (To do, make, bring about, effect, accomplish, perform, cause, produce, occasion) इति धातुः तस्य परस्मैपदम् लङ्लकारः प्रथमपुरुषः एकवचनम् Note धा डुधाञ् धारणपोषणयोः( to wear, to obey, to wear, to bear, to support, to nourish, to protect ) जुहोत्यादिः उभयपदी सकर्मकः अनिट्
सः मनीषी परिभूः स्वयंभूः कविः the wise omniscient self-same sage पर्यगात् went around शुक्रम् radiant अकायम् body-less अव्रणम् unharmed अस्नाविरम् without any gross body शुद्धम् pure अपापविद्धम् pious
(सः) he व्यदधात् endorsed and upheld याथातथ्यतः appropriate अर्थान् thoughts शाश्वतीभ्यः समाभ्यः eternally valid.
स्वाध्यायाः Notes of self-study
(१) The logic of taking these three षष्ठ-सप्तम-अष्टम-मन्त्राः together was that they describe a sage, a spiritually evolved and attained person.
(२) The mention in षष्ठो मन्त्रः “यः तु सर्वाणि भूतानि आत्मनि एव अनुपश्यति He, who beholds all creation in himself and सर्वभूतेषु च आत्मानम् (अनुपश्यति) and beholds himself in all” is replicated in गीता →
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥
The verbs अनुपश्यति and ईक्षते are synonymous. But the phrase सर्वत्र समदर्शनः in गीता is like icing on the cake.
But can we say एकत्वम् अनुपश्यतः “who sees the unique unity” in अष्टम: मन्त्र: same as सर्वत्र समदर्शनः in गीता ? Maybe, yes, taking clue from मन्त्र: (५) तत् अन्तरस्य सर्वस्य it is inside of everything तत् उ सर्वस्य अस्य बाह्यतः it is outside of all this.
It seems that that एकत्वम् oneness in सप्तम: मन्त्र: and समत्वम् in the गीता ६-२९ can be considered comparable if not equal.
(३) The words शुक्रम् अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम् are all adjectival but neuter also. By that they become adverbial अव्ययीभावेन. That is an interesting concept in संस्कृतव्याकरणम्. Usually अव्ययीभाव: is a class of compound words. But adjectives also get अव्ययीभाव: when put in neuter singular. The words अकायम् अव्रणम् अस्नाविरम् अपापविद्धम् are compound words of (नञ्-बहुव्रीहिः) type, hence adjectival but have नपुं. प्रथमा एकवचनम् form hence are used in the sentence with अव्ययीभाव:
(४) The words अकायम् and अस्नाविरम् sound to be synonyms. I am not able to understand the purpose of two synonyms in a मन्त्रः.
Also व्रणम् a wound can be seen only on a physical body. So अव्रणम् is also an adjective of a body without any wound. Then, how can अव्रणम् be अकायम् or अस्नाविरम् ?
Alternatively to be परिभूः going around with अव्ययीभावाः of अकायम् अव्रणम् अस्नाविरम् can be a faculty सिद्धिः acquired by the मनीषी कविः because he is स्वयंभूः.
By yet another consideration, सः मनीषी परिभूः स्वयंभूः कविः can be the Self आत्मा or पुरुषः rather सिद्धपुरुषः who by virtue of being स्वयंभूः can be परिभूः going around शुक्रम् अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम् as mentioned in
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५॥
If so this मन्त्रत्रयम् (षष्ठः) यस्तु सर्वाणि भूतानि (सप्तमः) यस्मिन्सर्वाणि भूतानि (अष्टमः) स पर्यगाच्छुक्रमकायमव्रणम् refer to आत्मतत्त्वम् whereas (चतुर्थः मन्त्र:) अनेजदेकं मनसो जवीयः तथा (पञ्चमः मन्त्र:) तदेजति तन्नैजति referred to ईशतत्त्वम् rather परमात्मतत्त्वम्.
(५) Actually नैनद्देवा आप्नुवन् पूर्वमर्षत् in चतुर्थः मन्त्र: seems to bring forth the distinction between आत्मतत्त्वम् and परमात्मतत्त्वम्. By that distinction ईशोपनिषत् seems to clearly support द्वैतवादः of मध्वाचार्यः than अद्वैतवादः of आदिशङ्कराचार्यः.
द्वैत अद्वैत विशिष्टाद्वैत केवलाद्वैत द्वैताद्वैत are different schools of thought. Each thought could be right in its particular context.
(६) Actually एकत्वम् अनुपश्यतः in सप्तम: मन्त्र: is also अद्वैतवादः of the context of आत्मा एव सर्वाणि भूतानि.
(७) I think अद्वैतवादः of the context of आत्मा एव सर्वाणि भूतानि advocates equanimity and compassion, whereas द्वैतवादः distinguishing between आत्मतत्त्वम् and परमात्मतत्त्वम् advocates modesty.
(८) What one should strive for is to elevate the आत्मतत्त्वम् to be सः मनीषी परिभूः कविः
शुभमस्तु !
-o-O-o-
Comments
Post a Comment