ईशोपनिषदि - मन्त्र: (४) अनेजदेकं मनसो जवीयः तथा मन्त्र: (५) तदेजति तन्नैजति

 ॐ 

नमो नम: 

ईशोपनिषदि  - मन्त्र: (४) अनेजदेकं मनसो जवीयः तथा मन्त्र: (५) तदेजति तन्नैजति     

 Study by S. L. Abhyankar 

==========

नेदेकं मनसो जवीयः 

नैनद्देवा आप्नुवन् पूर्वर्षत् 

तद्धावतोन्यात्येति तिष्ठत् 

तस्मिन्नपो मातरिश्वा दधाति - ४

(४-१) पदच्छेदैः 

न्-एत् एकम् मनस: जवीयः 

न एद् देवाः आप्नुवन् पूर्वम् अर्षत् 

त् धातः अन्यान् अत्येति तिष्ठत् 

तस्मिन् अपः मातरिश्वा दधाति 

(4-2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

4-1 

मनस:  

जवीयः  

एकम् 


अनेजत् 

4-2


देवाः

एनद् पूर्वम् अर्षत् 


(न)  आप्नुवन् 

4-3  


तत् तिष्ठत्  

धावतः अन्यान् 

अत्येति 


4-4 

तस्मिन् 

मातरिश्वा 

अपः 

दधाति 


(वाक्यांशः 4-1) मनस: जवीयः faster than mind एकम् a bit अनेजत् does not move 

  • मनस: - मनस् mind नपुं. 5/1

  • जवीयः - जवीयस् (Comparative degree of जव expeditious, speedy) 

  • अनेजत् - न एजत् इति अनेजत् (नञ्-तत्पुरुषः) 

    • एजत् - शतृ-वि. of एज् एजृँ दीप्तौ (to glow, to shine) भ्वादिः, ०१.०२०३ आत्मनेपदी, अकर्मकः, सेट् 

    • एज् एजृँ कम्पने (to shiver, to tremble, to shake) भ्वादिः, ०१.०२६७ परस्मैपदी, अकर्मकः, सेट् 

(वाक्यांशः 4-2) देवाः Gods एनद् this पूर्वम् ahead अर्षत् going न आप्नुवन् did not get it 

  • अर्षत् - शतृ-वि. of ऋष् ऋषीँ गतौ (to go) तुदादिः, ०६.०००७ परस्मैपदी, सकर्मकः, सेट् 

  • आप्नुवन् - परस्मैपदम् लङ्लकारः प्रथमपुरुषः बहुवचनम् of आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get ) स्वादिः ०५.००१६  परस्मैपदी  सकर्मकः  अनिट्

(वाक्यांशः 4-3) तत् it तिष्ठत् standing अत्येति goes ahead (of) अन्यान् others धावतः running 

  • तिष्ठत् - शतृ-वि. of स्था to stand  

  • अत्येति - (अति + एति) goes too much, goes ahead 

  • अन्यान् - अन्यत् सर्व. अत्र पुं. 2’3 others 

  • धावतः - धावत् शतृ-वि. of धाव् to run अत्र पुं. 2’3 

(वाक्यांशः 4-4) मातरिश्वा the wind तस्मिन् therein अपः waters दधाति upholds. 

  • मातरिश्वा - मातरिश्वन् the wind See in Apte’s dictionary [मातरि अन्तरीक्षे श्वयति वर्धते श्वि कनिन् डिञ्च अलुक् स˚ Uṇ 1.156] Wind; पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः Śi.11.17; Ki.5.36; मातरिश्वा वायुर्मातर्यन्तरिक्षे श्वसिति मातर्याशु अनिति वा Nir. 

  • अपः waters (Note अप् f. [आप् -क्विप् -ह्रस्वश्च Uṇ.2.58] (Declined in classical language only in pl.; आपः, अपः, अद्भिः, अद्भ्यः, अपाम् and अप्सु, but in singular and pl. in Veda) 1 Water (regarded in Ved. as sacred divinities, आपो देवीः); खानि चैव स्पृशेदद्भिः Ms.2.60. Water is generally considered to be the first of the 5 elements of creation, as in अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; या सृष्टिः स्रष्टुराद्या Ś.1.1; but in Ms.1.78 it is said to have been created from ज्योतिस् or तेजस् after मनस्, आकाश, वायु and ज्योतिस् (or अग्नि); ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । अद्भयो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ 

    • In chemistry water is H2O wherein H2 and O are gaseous मातरिश्वन् elements. 

  • दधाति - परस्मैपदम् लट्लकारः प्रथमपुरुषः एकवचनम् of धा डुधाञ् धारणपोषणयोः( to wear, to obey, to wear, to bear, to support, to nourish, to protect ) जुहोत्यादिः ०३.००११  उभयपदी  सकर्मकः  अनिट् 


देजति तन्नैजति 

द्दूरे तद्वन्तिके 

न्तरस्य सर्वस्य 

दु सर्वस्यास्य बाह्यतः - ५

(५-१) पदच्छेदैः

त् एजति तत् न एजति - It moves, it does not move

त् दूरे तत् उ अन्तिके - it is away, it is close by

त् अन्तरस्य सर्वस्य - it is inside of everything 

त् उ सर्वस्य अस्य बाह्यतः - it is outside of all this 

(-2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

5-1 


तत् 


एजति 


5-2


तत् 


(न) एजति 


5-3  

दूरे 

तत्  


(विद्यते)


5-4 

अन्तिके  

तत् (उ) 


(विद्यते)


5-5

अन्तरस्य सर्वस्य 

तत् 


(विद्यते)


5-6

सर्वस्य अस्य बाह्यतः 

तत् (उ)


(विद्यते)


(वाक्यांशः 5-1) तत् एजति It moves, 

(वाक्यांशः 5-2) तत् न एजति - it does not move

(वाक्यांशः 5-3) तत् दूरे - it is away, 

(वाक्यांशः 5-4) तत् उ अन्तिके - it is close by

(वाक्यांशः 5-5) तत् अन्तरस्य सर्वस्य - it is inside of everything 

(वाक्यांशः 5-6) तत् उ सर्वस्य अस्य बाह्यतः - it is outside of all this 

There is no explicit verb in (5-3) to (5-6). If the वाक्यांशः is stating a philosophical thought to be grasped, I would prefer the implicit verb to be विद्यते instead of the other options (अस्ति/भवति/वर्तते). 

स्वाध्यायाः Notes of self-study 

(१) I thought it good to study both the मन्त्रौ  together. They describe the ईशतत्त्वम्. 

They sound cryptic because ईशतत्त्वम् is to be experienced and is not something to be explained theoretically. Rather it defeats all theories. That is why even the Vedic texts ended up saying नेति not this, नेति not this, when speaking about it. 

(२) देवाः Gods एनद् this पूर्वम् ahead अर्षत् going न आप्नुवन् did not get it. This is an allegory on people pursuing multiplicity finding it difficult to comprehend singularity. Originally पूर्वम् it is all one. देवाः Gods plurality न आप्नुवन् did not get IT, the one and only, the singular. 

आचार्य विनोबा भावे proposes पूर्वम् अर्षत् to be the etymology of पूरुषः. पुरुषः is अनादिः hence पूर्वः 

In गीता 

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-२०॥

त्रिगुणात्मका प्रकृतिः was delineated upon in the first three मन्त्राः. In these two मन्त्रयोः is delineation about पुरुषः. 

(३) Here we have statements which seemingly contradict each other. 

  • तत् the ईशतत्त्वम् (though) मनस: जवीयः faster than mind एकम् even a bit अनेजत् does not move 

  • तत् एजति - It moves, तत् न एजति it does not move. 

  • तद्दूरे तद्वन्तिके - It is far; it is also near.

These statements, though contradictory to each other, are yet true, because ईशतत्त्वम् defeats all theories. 

They make an interesting Truth-Table. 

मनस: जवीयः - True 

एकम् अनेजत् - True

तत् एजति - True 

तत् न एजति - True

तद्दूरे - True

तद्वन्तिके - True

(४) Because ईशतत्त्वम् pervades the whole universe. It is there everywhere, ahead of all, तत् it तिष्ठत् staying at one place अत्येति goes ahead (of) अन्यान् others धावतः running. 

In a merry-go-round all the wooden horses are running. The rider of each horse would cite the pivot ahead of him. The pivot itself is तिष्ठत्. 

In the solar system the planets revolve around the sun. They are all running ! Again, the sun is not the only star. There are innumerable stars in the galaxy. The whole galaxy revolves. ईशतत्त्वम् is there everywhere. 

What a grand spectacle is presented in words so simple, but cryptic. That is how the मन्त्राः perceived by ऋषयः are energetic, powerful, inciting deep thinking.

(५) Because ईशतत्त्वम् is there everywhere, it doesn’t have to move तत् न एजति. But because everything where ईशतत्त्वम् is, moves, ईशतत्त्वम् moves तत् एजति. 

(६) We are studying the concepts 

  • तत् दूरे - it is far, not easy to understand

  • तत् उ अन्तिके - it is near, with perseverance it is just there.

  • तत् अन्तरस्य सर्वस्य - it is inside of everything. Rather सर्वस्य अन्तरस्य तत् (एव) Inside of everything is That only.  

  • तत् उ सर्वस्य अस्य बाह्यतः - it is outside of all this i.e. outside of all and in the intermediate spaces also, it is that only. 

  • The exclamatory उ is not just exclamatory. It is emphatic. 

(७) These concepts are very much replicated in गीता 

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६॥

See 

  • बहिरन्तश्च (बहिः अन्तः च) भूतानाम् = तत् अन्तरस्य सर्वस्य - it is inside of everything तत् उ सर्वस्य अस्य बाह्यतः - it is outside of all this 

  • अचरं चरमेव च = तदेजति तन्नैजति 

  • दूरस्थं चान्तिके च तत् = तद्दूरे तद्वन्तिके 

(८) The additional thought in गीता is सूक्ष्मत्वात्तदविज्ञेयम् it is not readily perceptible because of its microcosmic nature. 

गीता takes the philosophical thought of सूक्ष्मत्व microcosmic nature even further 

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।

सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३३॥

Just as आकाशम् space, though सर्वगतम् present everywhere, remains by reason of its सौक्ष्म्यात् subtlety नोपलिप्यते unaffected, so आत्मा the Self, though सर्वत्रावस्थितो देहे present all across the body, remains unaffected. 

The thought आकाशम् space नोपलिप्यते remains unaffected is often explained by a घटः unbroken and broken. There is आकाशम् space inside the घटः and outside also बहिरन्तश्च भूतानाम्. See घटः is a भूतम् a creation. Nothing happens नोपलिप्यते to the काशम् space, even if the घटः breaks. 

आत्मा is like that only. Nothing happens to it even when the body देह: falls. That is the founding principle of the philosophy about आत्मा or आत्मतत्त्वम् in गीता. 

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २-२३॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५॥

No weapon can slash it, no fire can burn it, no liquid wets it, no air dries it. It is सर्वगतः omnipresent. It is immutable अविकार्योऽयम् … !! 

शुभमस्तु !

-o-O-o-


Comments

Popular posts from this blog

ईशोपनिषदि - मन्त्रषट्कम् (९) अन्धं तमः + …+... + (१४) संभूतिं च विनाशं च

ईशोपनिषदध्ययनम् - द्वितीयो मन्त्र: कुर्वन्नेवेह कर्माणि

ईशोपनिषदि - मन्त्रत्रयम् (६) यस्तु सर्वाणि भूतानि + (७) यस्मिन्सर्वाणि भूतानि + (८) स पर्यगाच्छुक्रमकायमव्रणम्